B 374-39 Budhāṣṭamīvratodyāpanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/39
Title: Budhāṣṭamīvratodyāpanavidhi
Dimensions: 21.8 x 9.9 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1253
Remarks:
Reel No. B 374-39 Inventory No. 13287
Title Budhāṣṭamivratodyāpanavidhi
Remarks assigned to the Bhaviṣyottarapurāṇa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.8 x 9.9 cm
Folios 7
Lines per Folio 9
Foliation figures in upper left-hand margin and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1253
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
budhāṣṭamīvratakalpam āha ||
ādāya kalaśaṃ nūnaṃ pavitrajalapūritaṃ ||
sasuvarṇaṃ sapidhānaṃ tūryaghoṣasamanvitaṃ ||
vāsobhi svagṛhaṃ gatvā taṃḍulopari vinyaset |
sauvarṇīṃ pratimāṃ tatra sthāpayet karṣasaṃmitaṃ ||
⟨da⟩tad ardhena tadrdhena tad ardhenāpi saṃmitāṃ |
varadābhayayuktaṃ ca śaṃkhacakrā(!)dharaṃ tathā ||
viṣṇumūrttigrahāviṣṇuṃ budhaṃ paṃcāsyavikramaṃ ||
dhyātvā saṃpūjayed uktaṃ gandhapuṣākṣatādibhiḥ | (fol. 1r1–5)
«End: »
jñānato [ʼ]jñānato vāpi anya janmani yat kṛtaṃ ||
sa nirdahatu tatsarvaṃ budharūpī janārddanāḥ(!) || 131 ||
bālye vayasi yat pāpaṃ yauvane bārdhake pi vā ||
mamānugraha ku(!)devo viṣṇus tan me vyapohatu || 132 ||
prārthanā ||
evaṃ krameṇa yaḥ kuryāt tasya puṇyaphalaṃ śṛṇu ||
saptajanmasu rājendra bhave(!) jātismaro bhuvi || 133 ||
dhanadhānyasamāyuktā(!) putrapautraprabardhanaḥ || (fol. 7v6–10)
«Colophon: »
iti śrībhaviṣyottarapurāṇe budhāṣṭamīvratodyāpanavidhiṃ(!) samāptaṃ || || kṛṣṇārpaṇam astu || ||
kāyena vācā manasendriyair vā
budhyātmanā vā prakṛtisvabhāvaḥ(!) ||
karomi yad yat sakalaṃ parasmai
⟨śrī⟩?nārāyaṇāyeti samarpaye tat || (fol. 7v10–12)
Microfilm Details
Reel No. B 374/39
Date of Filming 01-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-08-2009
Bibliography